Declension table of ?kaṭākṣita

Deva

MasculineSingularDualPlural
Nominativekaṭākṣitaḥ kaṭākṣitau kaṭākṣitāḥ
Vocativekaṭākṣita kaṭākṣitau kaṭākṣitāḥ
Accusativekaṭākṣitam kaṭākṣitau kaṭākṣitān
Instrumentalkaṭākṣitena kaṭākṣitābhyām kaṭākṣitaiḥ kaṭākṣitebhiḥ
Dativekaṭākṣitāya kaṭākṣitābhyām kaṭākṣitebhyaḥ
Ablativekaṭākṣitāt kaṭākṣitābhyām kaṭākṣitebhyaḥ
Genitivekaṭākṣitasya kaṭākṣitayoḥ kaṭākṣitānām
Locativekaṭākṣite kaṭākṣitayoḥ kaṭākṣiteṣu

Compound kaṭākṣita -

Adverb -kaṭākṣitam -kaṭākṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria