Declension table of ?kaṭākṣepa

Deva

MasculineSingularDualPlural
Nominativekaṭākṣepaḥ kaṭākṣepau kaṭākṣepāḥ
Vocativekaṭākṣepa kaṭākṣepau kaṭākṣepāḥ
Accusativekaṭākṣepam kaṭākṣepau kaṭākṣepān
Instrumentalkaṭākṣepeṇa kaṭākṣepābhyām kaṭākṣepaiḥ kaṭākṣepebhiḥ
Dativekaṭākṣepāya kaṭākṣepābhyām kaṭākṣepebhyaḥ
Ablativekaṭākṣepāt kaṭākṣepābhyām kaṭākṣepebhyaḥ
Genitivekaṭākṣepasya kaṭākṣepayoḥ kaṭākṣepāṇām
Locativekaṭākṣepe kaṭākṣepayoḥ kaṭākṣepeṣu

Compound kaṭākṣepa -

Adverb -kaṭākṣepam -kaṭākṣepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria