Declension table of ?kaṭākṣamuṣṭa

Deva

NeuterSingularDualPlural
Nominativekaṭākṣamuṣṭam kaṭākṣamuṣṭe kaṭākṣamuṣṭāni
Vocativekaṭākṣamuṣṭa kaṭākṣamuṣṭe kaṭākṣamuṣṭāni
Accusativekaṭākṣamuṣṭam kaṭākṣamuṣṭe kaṭākṣamuṣṭāni
Instrumentalkaṭākṣamuṣṭena kaṭākṣamuṣṭābhyām kaṭākṣamuṣṭaiḥ
Dativekaṭākṣamuṣṭāya kaṭākṣamuṣṭābhyām kaṭākṣamuṣṭebhyaḥ
Ablativekaṭākṣamuṣṭāt kaṭākṣamuṣṭābhyām kaṭākṣamuṣṭebhyaḥ
Genitivekaṭākṣamuṣṭasya kaṭākṣamuṣṭayoḥ kaṭākṣamuṣṭānām
Locativekaṭākṣamuṣṭe kaṭākṣamuṣṭayoḥ kaṭākṣamuṣṭeṣu

Compound kaṭākṣamuṣṭa -

Adverb -kaṭākṣamuṣṭam -kaṭākṣamuṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria