Declension table of ?kaṭāṭaṅka

Deva

MasculineSingularDualPlural
Nominativekaṭāṭaṅkaḥ kaṭāṭaṅkau kaṭāṭaṅkāḥ
Vocativekaṭāṭaṅka kaṭāṭaṅkau kaṭāṭaṅkāḥ
Accusativekaṭāṭaṅkam kaṭāṭaṅkau kaṭāṭaṅkān
Instrumentalkaṭāṭaṅkena kaṭāṭaṅkābhyām kaṭāṭaṅkaiḥ kaṭāṭaṅkebhiḥ
Dativekaṭāṭaṅkāya kaṭāṭaṅkābhyām kaṭāṭaṅkebhyaḥ
Ablativekaṭāṭaṅkāt kaṭāṭaṅkābhyām kaṭāṭaṅkebhyaḥ
Genitivekaṭāṭaṅkasya kaṭāṭaṅkayoḥ kaṭāṭaṅkānām
Locativekaṭāṭaṅke kaṭāṭaṅkayoḥ kaṭāṭaṅkeṣu

Compound kaṭāṭaṅka -

Adverb -kaṭāṭaṅkam -kaṭāṭaṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria