Declension table of ?kaṣi

Deva

MasculineSingularDualPlural
Nominativekaṣiḥ kaṣī kaṣayaḥ
Vocativekaṣe kaṣī kaṣayaḥ
Accusativekaṣim kaṣī kaṣīn
Instrumentalkaṣiṇā kaṣibhyām kaṣibhiḥ
Dativekaṣaye kaṣibhyām kaṣibhyaḥ
Ablativekaṣeḥ kaṣibhyām kaṣibhyaḥ
Genitivekaṣeḥ kaṣyoḥ kaṣīṇām
Locativekaṣau kaṣyoḥ kaṣiṣu

Compound kaṣi -

Adverb -kaṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria