Declension table of ?kaṣapāṣāṇa

Deva

MasculineSingularDualPlural
Nominativekaṣapāṣāṇaḥ kaṣapāṣāṇau kaṣapāṣāṇāḥ
Vocativekaṣapāṣāṇa kaṣapāṣāṇau kaṣapāṣāṇāḥ
Accusativekaṣapāṣāṇam kaṣapāṣāṇau kaṣapāṣāṇān
Instrumentalkaṣapāṣāṇena kaṣapāṣāṇābhyām kaṣapāṣāṇaiḥ kaṣapāṣāṇebhiḥ
Dativekaṣapāṣāṇāya kaṣapāṣāṇābhyām kaṣapāṣāṇebhyaḥ
Ablativekaṣapāṣāṇāt kaṣapāṣāṇābhyām kaṣapāṣāṇebhyaḥ
Genitivekaṣapāṣāṇasya kaṣapāṣāṇayoḥ kaṣapāṣāṇānām
Locativekaṣapāṣāṇe kaṣapāṣāṇayoḥ kaṣapāṣāṇeṣu

Compound kaṣapāṣāṇa -

Adverb -kaṣapāṣāṇam -kaṣapāṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria