Declension table of ?kaṣaka

Deva

MasculineSingularDualPlural
Nominativekaṣakaḥ kaṣakau kaṣakāḥ
Vocativekaṣaka kaṣakau kaṣakāḥ
Accusativekaṣakam kaṣakau kaṣakān
Instrumentalkaṣakeṇa kaṣakābhyām kaṣakaiḥ kaṣakebhiḥ
Dativekaṣakāya kaṣakābhyām kaṣakebhyaḥ
Ablativekaṣakāt kaṣakābhyām kaṣakebhyaḥ
Genitivekaṣakasya kaṣakayoḥ kaṣakāṇām
Locativekaṣake kaṣakayoḥ kaṣakeṣu

Compound kaṣaka -

Adverb -kaṣakam -kaṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria