Declension table of ?kaṣāyīkṛta

Deva

MasculineSingularDualPlural
Nominativekaṣāyīkṛtaḥ kaṣāyīkṛtau kaṣāyīkṛtāḥ
Vocativekaṣāyīkṛta kaṣāyīkṛtau kaṣāyīkṛtāḥ
Accusativekaṣāyīkṛtam kaṣāyīkṛtau kaṣāyīkṛtān
Instrumentalkaṣāyīkṛtena kaṣāyīkṛtābhyām kaṣāyīkṛtaiḥ kaṣāyīkṛtebhiḥ
Dativekaṣāyīkṛtāya kaṣāyīkṛtābhyām kaṣāyīkṛtebhyaḥ
Ablativekaṣāyīkṛtāt kaṣāyīkṛtābhyām kaṣāyīkṛtebhyaḥ
Genitivekaṣāyīkṛtasya kaṣāyīkṛtayoḥ kaṣāyīkṛtānām
Locativekaṣāyīkṛte kaṣāyīkṛtayoḥ kaṣāyīkṛteṣu

Compound kaṣāyīkṛta -

Adverb -kaṣāyīkṛtam -kaṣāyīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria