Declension table of ?kaṣāyībhūta

Deva

MasculineSingularDualPlural
Nominativekaṣāyībhūtaḥ kaṣāyībhūtau kaṣāyībhūtāḥ
Vocativekaṣāyībhūta kaṣāyībhūtau kaṣāyībhūtāḥ
Accusativekaṣāyībhūtam kaṣāyībhūtau kaṣāyībhūtān
Instrumentalkaṣāyībhūtena kaṣāyībhūtābhyām kaṣāyībhūtaiḥ kaṣāyībhūtebhiḥ
Dativekaṣāyībhūtāya kaṣāyībhūtābhyām kaṣāyībhūtebhyaḥ
Ablativekaṣāyībhūtāt kaṣāyībhūtābhyām kaṣāyībhūtebhyaḥ
Genitivekaṣāyībhūtasya kaṣāyībhūtayoḥ kaṣāyībhūtānām
Locativekaṣāyībhūte kaṣāyībhūtayoḥ kaṣāyībhūteṣu

Compound kaṣāyībhūta -

Adverb -kaṣāyībhūtam -kaṣāyībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria