Declension table of ?kaṣāyavasana

Deva

NeuterSingularDualPlural
Nominativekaṣāyavasanam kaṣāyavasane kaṣāyavasanāni
Vocativekaṣāyavasana kaṣāyavasane kaṣāyavasanāni
Accusativekaṣāyavasanam kaṣāyavasane kaṣāyavasanāni
Instrumentalkaṣāyavasanena kaṣāyavasanābhyām kaṣāyavasanaiḥ
Dativekaṣāyavasanāya kaṣāyavasanābhyām kaṣāyavasanebhyaḥ
Ablativekaṣāyavasanāt kaṣāyavasanābhyām kaṣāyavasanebhyaḥ
Genitivekaṣāyavasanasya kaṣāyavasanayoḥ kaṣāyavasanānām
Locativekaṣāyavasane kaṣāyavasanayoḥ kaṣāyavasaneṣu

Compound kaṣāyavasana -

Adverb -kaṣāyavasanam -kaṣāyavasanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria