Declension table of ?kaṣāyavāsika

Deva

MasculineSingularDualPlural
Nominativekaṣāyavāsikaḥ kaṣāyavāsikau kaṣāyavāsikāḥ
Vocativekaṣāyavāsika kaṣāyavāsikau kaṣāyavāsikāḥ
Accusativekaṣāyavāsikam kaṣāyavāsikau kaṣāyavāsikān
Instrumentalkaṣāyavāsikena kaṣāyavāsikābhyām kaṣāyavāsikaiḥ kaṣāyavāsikebhiḥ
Dativekaṣāyavāsikāya kaṣāyavāsikābhyām kaṣāyavāsikebhyaḥ
Ablativekaṣāyavāsikāt kaṣāyavāsikābhyām kaṣāyavāsikebhyaḥ
Genitivekaṣāyavāsikasya kaṣāyavāsikayoḥ kaṣāyavāsikānām
Locativekaṣāyavāsike kaṣāyavāsikayoḥ kaṣāyavāsikeṣu

Compound kaṣāyavāsika -

Adverb -kaṣāyavāsikam -kaṣāyavāsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria