Declension table of ?kaṣāyapāda

Deva

MasculineSingularDualPlural
Nominativekaṣāyapādaḥ kaṣāyapādau kaṣāyapādāḥ
Vocativekaṣāyapāda kaṣāyapādau kaṣāyapādāḥ
Accusativekaṣāyapādam kaṣāyapādau kaṣāyapādān
Instrumentalkaṣāyapādena kaṣāyapādābhyām kaṣāyapādaiḥ kaṣāyapādebhiḥ
Dativekaṣāyapādāya kaṣāyapādābhyām kaṣāyapādebhyaḥ
Ablativekaṣāyapādāt kaṣāyapādābhyām kaṣāyapādebhyaḥ
Genitivekaṣāyapādasya kaṣāyapādayoḥ kaṣāyapādānām
Locativekaṣāyapāde kaṣāyapādayoḥ kaṣāyapādeṣu

Compound kaṣāyapāda -

Adverb -kaṣāyapādam -kaṣāyapādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria