Declension table of ?kaṣāyadanta

Deva

MasculineSingularDualPlural
Nominativekaṣāyadantaḥ kaṣāyadantau kaṣāyadantāḥ
Vocativekaṣāyadanta kaṣāyadantau kaṣāyadantāḥ
Accusativekaṣāyadantam kaṣāyadantau kaṣāyadantān
Instrumentalkaṣāyadantena kaṣāyadantābhyām kaṣāyadantaiḥ kaṣāyadantebhiḥ
Dativekaṣāyadantāya kaṣāyadantābhyām kaṣāyadantebhyaḥ
Ablativekaṣāyadantāt kaṣāyadantābhyām kaṣāyadantebhyaḥ
Genitivekaṣāyadantasya kaṣāyadantayoḥ kaṣāyadantānām
Locativekaṣāyadante kaṣāyadantayoḥ kaṣāyadanteṣu

Compound kaṣāyadanta -

Adverb -kaṣāyadantam -kaṣāyadantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria