Declension table of ?kaṣāyānvitā

Deva

FeminineSingularDualPlural
Nominativekaṣāyānvitā kaṣāyānvite kaṣāyānvitāḥ
Vocativekaṣāyānvite kaṣāyānvite kaṣāyānvitāḥ
Accusativekaṣāyānvitām kaṣāyānvite kaṣāyānvitāḥ
Instrumentalkaṣāyānvitayā kaṣāyānvitābhyām kaṣāyānvitābhiḥ
Dativekaṣāyānvitāyai kaṣāyānvitābhyām kaṣāyānvitābhyaḥ
Ablativekaṣāyānvitāyāḥ kaṣāyānvitābhyām kaṣāyānvitābhyaḥ
Genitivekaṣāyānvitāyāḥ kaṣāyānvitayoḥ kaṣāyānvitānām
Locativekaṣāyānvitāyām kaṣāyānvitayoḥ kaṣāyānvitāsu

Adverb -kaṣāyānvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria