Declension table of ?kaṣāputra

Deva

MasculineSingularDualPlural
Nominativekaṣāputraḥ kaṣāputrau kaṣāputrāḥ
Vocativekaṣāputra kaṣāputrau kaṣāputrāḥ
Accusativekaṣāputram kaṣāputrau kaṣāputrān
Instrumentalkaṣāputreṇa kaṣāputrābhyām kaṣāputraiḥ kaṣāputrebhiḥ
Dativekaṣāputrāya kaṣāputrābhyām kaṣāputrebhyaḥ
Ablativekaṣāputrāt kaṣāputrābhyām kaṣāputrebhyaḥ
Genitivekaṣāputrasya kaṣāputrayoḥ kaṣāputrāṇām
Locativekaṣāputre kaṣāputrayoḥ kaṣāputreṣu

Compound kaṣāputra -

Adverb -kaṣāputram -kaṣāputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria