Declension table of ?kaṣākaṣa

Deva

MasculineSingularDualPlural
Nominativekaṣākaṣaḥ kaṣākaṣau kaṣākaṣāḥ
Vocativekaṣākaṣa kaṣākaṣau kaṣākaṣāḥ
Accusativekaṣākaṣam kaṣākaṣau kaṣākaṣān
Instrumentalkaṣākaṣeṇa kaṣākaṣābhyām kaṣākaṣaiḥ kaṣākaṣebhiḥ
Dativekaṣākaṣāya kaṣākaṣābhyām kaṣākaṣebhyaḥ
Ablativekaṣākaṣāt kaṣākaṣābhyām kaṣākaṣebhyaḥ
Genitivekaṣākaṣasya kaṣākaṣayoḥ kaṣākaṣāṇām
Locativekaṣākaṣe kaṣākaṣayoḥ kaṣākaṣeṣu

Compound kaṣākaṣa -

Adverb -kaṣākaṣam -kaṣākaṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria