Declension table of ?kaṣṭatara

Deva

NeuterSingularDualPlural
Nominativekaṣṭataram kaṣṭatare kaṣṭatarāṇi
Vocativekaṣṭatara kaṣṭatare kaṣṭatarāṇi
Accusativekaṣṭataram kaṣṭatare kaṣṭatarāṇi
Instrumentalkaṣṭatareṇa kaṣṭatarābhyām kaṣṭataraiḥ
Dativekaṣṭatarāya kaṣṭatarābhyām kaṣṭatarebhyaḥ
Ablativekaṣṭatarāt kaṣṭatarābhyām kaṣṭatarebhyaḥ
Genitivekaṣṭatarasya kaṣṭatarayoḥ kaṣṭatarāṇām
Locativekaṣṭatare kaṣṭatarayoḥ kaṣṭatareṣu

Compound kaṣṭatara -

Adverb -kaṣṭataram -kaṣṭatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria