Declension table of ?kaṣṭatara

Deva

MasculineSingularDualPlural
Nominativekaṣṭataraḥ kaṣṭatarau kaṣṭatarāḥ
Vocativekaṣṭatara kaṣṭatarau kaṣṭatarāḥ
Accusativekaṣṭataram kaṣṭatarau kaṣṭatarān
Instrumentalkaṣṭatareṇa kaṣṭatarābhyām kaṣṭataraiḥ kaṣṭatarebhiḥ
Dativekaṣṭatarāya kaṣṭatarābhyām kaṣṭatarebhyaḥ
Ablativekaṣṭatarāt kaṣṭatarābhyām kaṣṭatarebhyaḥ
Genitivekaṣṭatarasya kaṣṭatarayoḥ kaṣṭatarāṇām
Locativekaṣṭatare kaṣṭatarayoḥ kaṣṭatareṣu

Compound kaṣṭatara -

Adverb -kaṣṭataram -kaṣṭatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria