Declension table of ?kaṣṭalabhya

Deva

NeuterSingularDualPlural
Nominativekaṣṭalabhyam kaṣṭalabhye kaṣṭalabhyāni
Vocativekaṣṭalabhya kaṣṭalabhye kaṣṭalabhyāni
Accusativekaṣṭalabhyam kaṣṭalabhye kaṣṭalabhyāni
Instrumentalkaṣṭalabhyena kaṣṭalabhyābhyām kaṣṭalabhyaiḥ
Dativekaṣṭalabhyāya kaṣṭalabhyābhyām kaṣṭalabhyebhyaḥ
Ablativekaṣṭalabhyāt kaṣṭalabhyābhyām kaṣṭalabhyebhyaḥ
Genitivekaṣṭalabhyasya kaṣṭalabhyayoḥ kaṣṭalabhyānām
Locativekaṣṭalabhye kaṣṭalabhyayoḥ kaṣṭalabhyeṣu

Compound kaṣṭalabhya -

Adverb -kaṣṭalabhyam -kaṣṭalabhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria