Declension table of ?kaṣṭakāraka

Deva

NeuterSingularDualPlural
Nominativekaṣṭakārakam kaṣṭakārake kaṣṭakārakāṇi
Vocativekaṣṭakāraka kaṣṭakārake kaṣṭakārakāṇi
Accusativekaṣṭakārakam kaṣṭakārake kaṣṭakārakāṇi
Instrumentalkaṣṭakārakeṇa kaṣṭakārakābhyām kaṣṭakārakaiḥ
Dativekaṣṭakārakāya kaṣṭakārakābhyām kaṣṭakārakebhyaḥ
Ablativekaṣṭakārakāt kaṣṭakārakābhyām kaṣṭakārakebhyaḥ
Genitivekaṣṭakārakasya kaṣṭakārakayoḥ kaṣṭakārakāṇām
Locativekaṣṭakārake kaṣṭakārakayoḥ kaṣṭakārakeṣu

Compound kaṣṭakāraka -

Adverb -kaṣṭakārakam -kaṣṭakārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria