Declension table of ?kaṣṭakāraka

Deva

MasculineSingularDualPlural
Nominativekaṣṭakārakaḥ kaṣṭakārakau kaṣṭakārakāḥ
Vocativekaṣṭakāraka kaṣṭakārakau kaṣṭakārakāḥ
Accusativekaṣṭakārakam kaṣṭakārakau kaṣṭakārakān
Instrumentalkaṣṭakārakeṇa kaṣṭakārakābhyām kaṣṭakārakaiḥ kaṣṭakārakebhiḥ
Dativekaṣṭakārakāya kaṣṭakārakābhyām kaṣṭakārakebhyaḥ
Ablativekaṣṭakārakāt kaṣṭakārakābhyām kaṣṭakārakebhyaḥ
Genitivekaṣṭakārakasya kaṣṭakārakayoḥ kaṣṭakārakāṇām
Locativekaṣṭakārake kaṣṭakārakayoḥ kaṣṭakārakeṣu

Compound kaṣṭakāraka -

Adverb -kaṣṭakārakam -kaṣṭakārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria