Declension table of ?kaṣṭāgata

Deva

NeuterSingularDualPlural
Nominativekaṣṭāgatam kaṣṭāgate kaṣṭāgatāni
Vocativekaṣṭāgata kaṣṭāgate kaṣṭāgatāni
Accusativekaṣṭāgatam kaṣṭāgate kaṣṭāgatāni
Instrumentalkaṣṭāgatena kaṣṭāgatābhyām kaṣṭāgataiḥ
Dativekaṣṭāgatāya kaṣṭāgatābhyām kaṣṭāgatebhyaḥ
Ablativekaṣṭāgatāt kaṣṭāgatābhyām kaṣṭāgatebhyaḥ
Genitivekaṣṭāgatasya kaṣṭāgatayoḥ kaṣṭāgatānām
Locativekaṣṭāgate kaṣṭāgatayoḥ kaṣṭāgateṣu

Compound kaṣṭāgata -

Adverb -kaṣṭāgatam -kaṣṭāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria