Declension table of ?kaṇvabṛhat

Deva

NeuterSingularDualPlural
Nominativekaṇvabṛhat kaṇvabṛhantī kaṇvabṛhatī kaṇvabṛhanti
Vocativekaṇvabṛhat kaṇvabṛhantī kaṇvabṛhatī kaṇvabṛhanti
Accusativekaṇvabṛhat kaṇvabṛhantī kaṇvabṛhatī kaṇvabṛhanti
Instrumentalkaṇvabṛhatā kaṇvabṛhadbhyām kaṇvabṛhadbhiḥ
Dativekaṇvabṛhate kaṇvabṛhadbhyām kaṇvabṛhadbhyaḥ
Ablativekaṇvabṛhataḥ kaṇvabṛhadbhyām kaṇvabṛhadbhyaḥ
Genitivekaṇvabṛhataḥ kaṇvabṛhatoḥ kaṇvabṛhatām
Locativekaṇvabṛhati kaṇvabṛhatoḥ kaṇvabṛhatsu

Adverb -kaṇvabṛhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria