Declension table of ?kaṇṭin

Deva

NeuterSingularDualPlural
Nominativekaṇṭi kaṇṭinī kaṇṭīni
Vocativekaṇṭin kaṇṭi kaṇṭinī kaṇṭīni
Accusativekaṇṭi kaṇṭinī kaṇṭīni
Instrumentalkaṇṭinā kaṇṭibhyām kaṇṭibhiḥ
Dativekaṇṭine kaṇṭibhyām kaṇṭibhyaḥ
Ablativekaṇṭinaḥ kaṇṭibhyām kaṇṭibhyaḥ
Genitivekaṇṭinaḥ kaṇṭinoḥ kaṇṭinām
Locativekaṇṭini kaṇṭinoḥ kaṇṭiṣu

Compound kaṇṭi -

Adverb -kaṇṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria