Declension table of ?kaṇṭhyavarṇa

Deva

MasculineSingularDualPlural
Nominativekaṇṭhyavarṇaḥ kaṇṭhyavarṇau kaṇṭhyavarṇāḥ
Vocativekaṇṭhyavarṇa kaṇṭhyavarṇau kaṇṭhyavarṇāḥ
Accusativekaṇṭhyavarṇam kaṇṭhyavarṇau kaṇṭhyavarṇān
Instrumentalkaṇṭhyavarṇena kaṇṭhyavarṇābhyām kaṇṭhyavarṇaiḥ kaṇṭhyavarṇebhiḥ
Dativekaṇṭhyavarṇāya kaṇṭhyavarṇābhyām kaṇṭhyavarṇebhyaḥ
Ablativekaṇṭhyavarṇāt kaṇṭhyavarṇābhyām kaṇṭhyavarṇebhyaḥ
Genitivekaṇṭhyavarṇasya kaṇṭhyavarṇayoḥ kaṇṭhyavarṇānām
Locativekaṇṭhyavarṇe kaṇṭhyavarṇayoḥ kaṇṭhyavarṇeṣu

Compound kaṇṭhyavarṇa -

Adverb -kaṇṭhyavarṇam -kaṇṭhyavarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria