Declension table of ?kaṇṭhīravī

Deva

FeminineSingularDualPlural
Nominativekaṇṭhīravī kaṇṭhīravyau kaṇṭhīravyaḥ
Vocativekaṇṭhīravi kaṇṭhīravyau kaṇṭhīravyaḥ
Accusativekaṇṭhīravīm kaṇṭhīravyau kaṇṭhīravīḥ
Instrumentalkaṇṭhīravyā kaṇṭhīravībhyām kaṇṭhīravībhiḥ
Dativekaṇṭhīravyai kaṇṭhīravībhyām kaṇṭhīravībhyaḥ
Ablativekaṇṭhīravyāḥ kaṇṭhīravībhyām kaṇṭhīravībhyaḥ
Genitivekaṇṭhīravyāḥ kaṇṭhīravyoḥ kaṇṭhīravīṇām
Locativekaṇṭhīravyām kaṇṭhīravyoḥ kaṇṭhīravīṣu

Compound kaṇṭhīravi - kaṇṭhīravī -

Adverb -kaṇṭhīravi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria