Declension table of ?kaṇṭhavibhūṣaṇa

Deva

NeuterSingularDualPlural
Nominativekaṇṭhavibhūṣaṇam kaṇṭhavibhūṣaṇe kaṇṭhavibhūṣaṇāni
Vocativekaṇṭhavibhūṣaṇa kaṇṭhavibhūṣaṇe kaṇṭhavibhūṣaṇāni
Accusativekaṇṭhavibhūṣaṇam kaṇṭhavibhūṣaṇe kaṇṭhavibhūṣaṇāni
Instrumentalkaṇṭhavibhūṣaṇena kaṇṭhavibhūṣaṇābhyām kaṇṭhavibhūṣaṇaiḥ
Dativekaṇṭhavibhūṣaṇāya kaṇṭhavibhūṣaṇābhyām kaṇṭhavibhūṣaṇebhyaḥ
Ablativekaṇṭhavibhūṣaṇāt kaṇṭhavibhūṣaṇābhyām kaṇṭhavibhūṣaṇebhyaḥ
Genitivekaṇṭhavibhūṣaṇasya kaṇṭhavibhūṣaṇayoḥ kaṇṭhavibhūṣaṇānām
Locativekaṇṭhavibhūṣaṇe kaṇṭhavibhūṣaṇayoḥ kaṇṭhavibhūṣaṇeṣu

Compound kaṇṭhavibhūṣaṇa -

Adverb -kaṇṭhavibhūṣaṇam -kaṇṭhavibhūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria