Declension table of ?kaṇṭhataṭinī

Deva

FeminineSingularDualPlural
Nominativekaṇṭhataṭinī kaṇṭhataṭinyau kaṇṭhataṭinyaḥ
Vocativekaṇṭhataṭini kaṇṭhataṭinyau kaṇṭhataṭinyaḥ
Accusativekaṇṭhataṭinīm kaṇṭhataṭinyau kaṇṭhataṭinīḥ
Instrumentalkaṇṭhataṭinyā kaṇṭhataṭinībhyām kaṇṭhataṭinībhiḥ
Dativekaṇṭhataṭinyai kaṇṭhataṭinībhyām kaṇṭhataṭinībhyaḥ
Ablativekaṇṭhataṭinyāḥ kaṇṭhataṭinībhyām kaṇṭhataṭinībhyaḥ
Genitivekaṇṭhataṭinyāḥ kaṇṭhataṭinyoḥ kaṇṭhataṭinīnām
Locativekaṇṭhataṭinyām kaṇṭhataṭinyoḥ kaṇṭhataṭinīṣu

Compound kaṇṭhataṭini - kaṇṭhataṭinī -

Adverb -kaṇṭhataṭini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria