Declension table of ?kaṇṭhapīṭhī

Deva

FeminineSingularDualPlural
Nominativekaṇṭhapīṭhī kaṇṭhapīṭhyau kaṇṭhapīṭhyaḥ
Vocativekaṇṭhapīṭhi kaṇṭhapīṭhyau kaṇṭhapīṭhyaḥ
Accusativekaṇṭhapīṭhīm kaṇṭhapīṭhyau kaṇṭhapīṭhīḥ
Instrumentalkaṇṭhapīṭhyā kaṇṭhapīṭhībhyām kaṇṭhapīṭhībhiḥ
Dativekaṇṭhapīṭhyai kaṇṭhapīṭhībhyām kaṇṭhapīṭhībhyaḥ
Ablativekaṇṭhapīṭhyāḥ kaṇṭhapīṭhībhyām kaṇṭhapīṭhībhyaḥ
Genitivekaṇṭhapīṭhyāḥ kaṇṭhapīṭhyoḥ kaṇṭhapīṭhīnām
Locativekaṇṭhapīṭhyām kaṇṭhapīṭhyoḥ kaṇṭhapīṭhīṣu

Compound kaṇṭhapīṭhi - kaṇṭhapīṭhī -

Adverb -kaṇṭhapīṭhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria