Declension table of ?kaṇṭhanīlaka

Deva

MasculineSingularDualPlural
Nominativekaṇṭhanīlakaḥ kaṇṭhanīlakau kaṇṭhanīlakāḥ
Vocativekaṇṭhanīlaka kaṇṭhanīlakau kaṇṭhanīlakāḥ
Accusativekaṇṭhanīlakam kaṇṭhanīlakau kaṇṭhanīlakān
Instrumentalkaṇṭhanīlakena kaṇṭhanīlakābhyām kaṇṭhanīlakaiḥ kaṇṭhanīlakebhiḥ
Dativekaṇṭhanīlakāya kaṇṭhanīlakābhyām kaṇṭhanīlakebhyaḥ
Ablativekaṇṭhanīlakāt kaṇṭhanīlakābhyām kaṇṭhanīlakebhyaḥ
Genitivekaṇṭhanīlakasya kaṇṭhanīlakayoḥ kaṇṭhanīlakānām
Locativekaṇṭhanīlake kaṇṭhanīlakayoḥ kaṇṭhanīlakeṣu

Compound kaṇṭhanīlaka -

Adverb -kaṇṭhanīlakam -kaṇṭhanīlakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria