Declension table of ?kaṇṭhanāla

Deva

NeuterSingularDualPlural
Nominativekaṇṭhanālam kaṇṭhanāle kaṇṭhanālāni
Vocativekaṇṭhanāla kaṇṭhanāle kaṇṭhanālāni
Accusativekaṇṭhanālam kaṇṭhanāle kaṇṭhanālāni
Instrumentalkaṇṭhanālena kaṇṭhanālābhyām kaṇṭhanālaiḥ
Dativekaṇṭhanālāya kaṇṭhanālābhyām kaṇṭhanālebhyaḥ
Ablativekaṇṭhanālāt kaṇṭhanālābhyām kaṇṭhanālebhyaḥ
Genitivekaṇṭhanālasya kaṇṭhanālayoḥ kaṇṭhanālānām
Locativekaṇṭhanāle kaṇṭhanālayoḥ kaṇṭhanāleṣu

Compound kaṇṭhanāla -

Adverb -kaṇṭhanālam -kaṇṭhanālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria