Declension table of ?kaṇṭhamūlīyā

Deva

FeminineSingularDualPlural
Nominativekaṇṭhamūlīyā kaṇṭhamūlīye kaṇṭhamūlīyāḥ
Vocativekaṇṭhamūlīye kaṇṭhamūlīye kaṇṭhamūlīyāḥ
Accusativekaṇṭhamūlīyām kaṇṭhamūlīye kaṇṭhamūlīyāḥ
Instrumentalkaṇṭhamūlīyayā kaṇṭhamūlīyābhyām kaṇṭhamūlīyābhiḥ
Dativekaṇṭhamūlīyāyai kaṇṭhamūlīyābhyām kaṇṭhamūlīyābhyaḥ
Ablativekaṇṭhamūlīyāyāḥ kaṇṭhamūlīyābhyām kaṇṭhamūlīyābhyaḥ
Genitivekaṇṭhamūlīyāyāḥ kaṇṭhamūlīyayoḥ kaṇṭhamūlīyānām
Locativekaṇṭhamūlīyāyām kaṇṭhamūlīyayoḥ kaṇṭhamūlīyāsu

Adverb -kaṇṭhamūlīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria