Declension table of ?kaṇṭhalagna

Deva

MasculineSingularDualPlural
Nominativekaṇṭhalagnaḥ kaṇṭhalagnau kaṇṭhalagnāḥ
Vocativekaṇṭhalagna kaṇṭhalagnau kaṇṭhalagnāḥ
Accusativekaṇṭhalagnam kaṇṭhalagnau kaṇṭhalagnān
Instrumentalkaṇṭhalagnena kaṇṭhalagnābhyām kaṇṭhalagnaiḥ kaṇṭhalagnebhiḥ
Dativekaṇṭhalagnāya kaṇṭhalagnābhyām kaṇṭhalagnebhyaḥ
Ablativekaṇṭhalagnāt kaṇṭhalagnābhyām kaṇṭhalagnebhyaḥ
Genitivekaṇṭhalagnasya kaṇṭhalagnayoḥ kaṇṭhalagnānām
Locativekaṇṭhalagne kaṇṭhalagnayoḥ kaṇṭhalagneṣu

Compound kaṇṭhalagna -

Adverb -kaṇṭhalagnam -kaṇṭhalagnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria