Declension table of ?kaṇṭhalā

Deva

FeminineSingularDualPlural
Nominativekaṇṭhalā kaṇṭhale kaṇṭhalāḥ
Vocativekaṇṭhale kaṇṭhale kaṇṭhalāḥ
Accusativekaṇṭhalām kaṇṭhale kaṇṭhalāḥ
Instrumentalkaṇṭhalayā kaṇṭhalābhyām kaṇṭhalābhiḥ
Dativekaṇṭhalāyai kaṇṭhalābhyām kaṇṭhalābhyaḥ
Ablativekaṇṭhalāyāḥ kaṇṭhalābhyām kaṇṭhalābhyaḥ
Genitivekaṇṭhalāyāḥ kaṇṭhalayoḥ kaṇṭhalānām
Locativekaṇṭhalāyām kaṇṭhalayoḥ kaṇṭhalāsu

Adverb -kaṇṭhalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria