Declension table of ?kaṇṭhagatā

Deva

FeminineSingularDualPlural
Nominativekaṇṭhagatā kaṇṭhagate kaṇṭhagatāḥ
Vocativekaṇṭhagate kaṇṭhagate kaṇṭhagatāḥ
Accusativekaṇṭhagatām kaṇṭhagate kaṇṭhagatāḥ
Instrumentalkaṇṭhagatayā kaṇṭhagatābhyām kaṇṭhagatābhiḥ
Dativekaṇṭhagatāyai kaṇṭhagatābhyām kaṇṭhagatābhyaḥ
Ablativekaṇṭhagatāyāḥ kaṇṭhagatābhyām kaṇṭhagatābhyaḥ
Genitivekaṇṭhagatāyāḥ kaṇṭhagatayoḥ kaṇṭhagatānām
Locativekaṇṭhagatāyām kaṇṭhagatayoḥ kaṇṭhagatāsu

Adverb -kaṇṭhagatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria