Declension table of ?kaṇṭhaga

Deva

NeuterSingularDualPlural
Nominativekaṇṭhagam kaṇṭhage kaṇṭhagāni
Vocativekaṇṭhaga kaṇṭhage kaṇṭhagāni
Accusativekaṇṭhagam kaṇṭhage kaṇṭhagāni
Instrumentalkaṇṭhagena kaṇṭhagābhyām kaṇṭhagaiḥ
Dativekaṇṭhagāya kaṇṭhagābhyām kaṇṭhagebhyaḥ
Ablativekaṇṭhagāt kaṇṭhagābhyām kaṇṭhagebhyaḥ
Genitivekaṇṭhagasya kaṇṭhagayoḥ kaṇṭhagānām
Locativekaṇṭhage kaṇṭhagayoḥ kaṇṭhageṣu

Compound kaṇṭhaga -

Adverb -kaṇṭhagam -kaṇṭhagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria