Declension table of ?kaṇṭhāvasakta

Deva

NeuterSingularDualPlural
Nominativekaṇṭhāvasaktam kaṇṭhāvasakte kaṇṭhāvasaktāni
Vocativekaṇṭhāvasakta kaṇṭhāvasakte kaṇṭhāvasaktāni
Accusativekaṇṭhāvasaktam kaṇṭhāvasakte kaṇṭhāvasaktāni
Instrumentalkaṇṭhāvasaktena kaṇṭhāvasaktābhyām kaṇṭhāvasaktaiḥ
Dativekaṇṭhāvasaktāya kaṇṭhāvasaktābhyām kaṇṭhāvasaktebhyaḥ
Ablativekaṇṭhāvasaktāt kaṇṭhāvasaktābhyām kaṇṭhāvasaktebhyaḥ
Genitivekaṇṭhāvasaktasya kaṇṭhāvasaktayoḥ kaṇṭhāvasaktānām
Locativekaṇṭhāvasakte kaṇṭhāvasaktayoḥ kaṇṭhāvasakteṣu

Compound kaṇṭhāvasakta -

Adverb -kaṇṭhāvasaktam -kaṇṭhāvasaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria