Declension table of ?kaṇṭavṛkṣa

Deva

MasculineSingularDualPlural
Nominativekaṇṭavṛkṣaḥ kaṇṭavṛkṣau kaṇṭavṛkṣāḥ
Vocativekaṇṭavṛkṣa kaṇṭavṛkṣau kaṇṭavṛkṣāḥ
Accusativekaṇṭavṛkṣam kaṇṭavṛkṣau kaṇṭavṛkṣān
Instrumentalkaṇṭavṛkṣeṇa kaṇṭavṛkṣābhyām kaṇṭavṛkṣaiḥ kaṇṭavṛkṣebhiḥ
Dativekaṇṭavṛkṣāya kaṇṭavṛkṣābhyām kaṇṭavṛkṣebhyaḥ
Ablativekaṇṭavṛkṣāt kaṇṭavṛkṣābhyām kaṇṭavṛkṣebhyaḥ
Genitivekaṇṭavṛkṣasya kaṇṭavṛkṣayoḥ kaṇṭavṛkṣāṇām
Locativekaṇṭavṛkṣe kaṇṭavṛkṣayoḥ kaṇṭavṛkṣeṣu

Compound kaṇṭavṛkṣa -

Adverb -kaṇṭavṛkṣam -kaṇṭavṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria