Declension table of ?kaṇṭaphalā

Deva

FeminineSingularDualPlural
Nominativekaṇṭaphalā kaṇṭaphale kaṇṭaphalāḥ
Vocativekaṇṭaphale kaṇṭaphale kaṇṭaphalāḥ
Accusativekaṇṭaphalām kaṇṭaphale kaṇṭaphalāḥ
Instrumentalkaṇṭaphalayā kaṇṭaphalābhyām kaṇṭaphalābhiḥ
Dativekaṇṭaphalāyai kaṇṭaphalābhyām kaṇṭaphalābhyaḥ
Ablativekaṇṭaphalāyāḥ kaṇṭaphalābhyām kaṇṭaphalābhyaḥ
Genitivekaṇṭaphalāyāḥ kaṇṭaphalayoḥ kaṇṭaphalānām
Locativekaṇṭaphalāyām kaṇṭaphalayoḥ kaṇṭaphalāsu

Adverb -kaṇṭaphalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria