Declension table of ?kaṇṭapāda

Deva

MasculineSingularDualPlural
Nominativekaṇṭapādaḥ kaṇṭapādau kaṇṭapādāḥ
Vocativekaṇṭapāda kaṇṭapādau kaṇṭapādāḥ
Accusativekaṇṭapādam kaṇṭapādau kaṇṭapādān
Instrumentalkaṇṭapādena kaṇṭapādābhyām kaṇṭapādaiḥ kaṇṭapādebhiḥ
Dativekaṇṭapādāya kaṇṭapādābhyām kaṇṭapādebhyaḥ
Ablativekaṇṭapādāt kaṇṭapādābhyām kaṇṭapādebhyaḥ
Genitivekaṇṭapādasya kaṇṭapādayoḥ kaṇṭapādānām
Locativekaṇṭapāde kaṇṭapādayoḥ kaṇṭapādeṣu

Compound kaṇṭapāda -

Adverb -kaṇṭapādam -kaṇṭapādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria