Declension table of ?kaṇṭakadalā

Deva

FeminineSingularDualPlural
Nominativekaṇṭakadalā kaṇṭakadale kaṇṭakadalāḥ
Vocativekaṇṭakadale kaṇṭakadale kaṇṭakadalāḥ
Accusativekaṇṭakadalām kaṇṭakadale kaṇṭakadalāḥ
Instrumentalkaṇṭakadalayā kaṇṭakadalābhyām kaṇṭakadalābhiḥ
Dativekaṇṭakadalāyai kaṇṭakadalābhyām kaṇṭakadalābhyaḥ
Ablativekaṇṭakadalāyāḥ kaṇṭakadalābhyām kaṇṭakadalābhyaḥ
Genitivekaṇṭakadalāyāḥ kaṇṭakadalayoḥ kaṇṭakadalānām
Locativekaṇṭakadalāyām kaṇṭakadalayoḥ kaṇṭakadalāsu

Adverb -kaṇṭakadalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria