Declension table of ?kaṇṭakārikā

Deva

FeminineSingularDualPlural
Nominativekaṇṭakārikā kaṇṭakārike kaṇṭakārikāḥ
Vocativekaṇṭakārike kaṇṭakārike kaṇṭakārikāḥ
Accusativekaṇṭakārikām kaṇṭakārike kaṇṭakārikāḥ
Instrumentalkaṇṭakārikayā kaṇṭakārikābhyām kaṇṭakārikābhiḥ
Dativekaṇṭakārikāyai kaṇṭakārikābhyām kaṇṭakārikābhyaḥ
Ablativekaṇṭakārikāyāḥ kaṇṭakārikābhyām kaṇṭakārikābhyaḥ
Genitivekaṇṭakārikāyāḥ kaṇṭakārikayoḥ kaṇṭakārikāṇām
Locativekaṇṭakārikāyām kaṇṭakārikayoḥ kaṇṭakārikāsu

Adverb -kaṇṭakārikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria