Declension table of ?kaṇṭakāḍhyā

Deva

FeminineSingularDualPlural
Nominativekaṇṭakāḍhyā kaṇṭakāḍhye kaṇṭakāḍhyāḥ
Vocativekaṇṭakāḍhye kaṇṭakāḍhye kaṇṭakāḍhyāḥ
Accusativekaṇṭakāḍhyām kaṇṭakāḍhye kaṇṭakāḍhyāḥ
Instrumentalkaṇṭakāḍhyayā kaṇṭakāḍhyābhyām kaṇṭakāḍhyābhiḥ
Dativekaṇṭakāḍhyāyai kaṇṭakāḍhyābhyām kaṇṭakāḍhyābhyaḥ
Ablativekaṇṭakāḍhyāyāḥ kaṇṭakāḍhyābhyām kaṇṭakāḍhyābhyaḥ
Genitivekaṇṭakāḍhyāyāḥ kaṇṭakāḍhyayoḥ kaṇṭakāḍhyānām
Locativekaṇṭakāḍhyāyām kaṇṭakāḍhyayoḥ kaṇṭakāḍhyāsu

Adverb -kaṇṭakāḍhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria