Declension table of ?kaṇṭadalā

Deva

FeminineSingularDualPlural
Nominativekaṇṭadalā kaṇṭadale kaṇṭadalāḥ
Vocativekaṇṭadale kaṇṭadale kaṇṭadalāḥ
Accusativekaṇṭadalām kaṇṭadale kaṇṭadalāḥ
Instrumentalkaṇṭadalayā kaṇṭadalābhyām kaṇṭadalābhiḥ
Dativekaṇṭadalāyai kaṇṭadalābhyām kaṇṭadalābhyaḥ
Ablativekaṇṭadalāyāḥ kaṇṭadalābhyām kaṇṭadalābhyaḥ
Genitivekaṇṭadalāyāḥ kaṇṭadalayoḥ kaṇṭadalānām
Locativekaṇṭadalāyām kaṇṭadalayoḥ kaṇṭadalāsu

Adverb -kaṇṭadalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria