Declension table of ?kaṇṭāhvaya

Deva

NeuterSingularDualPlural
Nominativekaṇṭāhvayam kaṇṭāhvaye kaṇṭāhvayāni
Vocativekaṇṭāhvaya kaṇṭāhvaye kaṇṭāhvayāni
Accusativekaṇṭāhvayam kaṇṭāhvaye kaṇṭāhvayāni
Instrumentalkaṇṭāhvayena kaṇṭāhvayābhyām kaṇṭāhvayaiḥ
Dativekaṇṭāhvayāya kaṇṭāhvayābhyām kaṇṭāhvayebhyaḥ
Ablativekaṇṭāhvayāt kaṇṭāhvayābhyām kaṇṭāhvayebhyaḥ
Genitivekaṇṭāhvayasya kaṇṭāhvayayoḥ kaṇṭāhvayānām
Locativekaṇṭāhvaye kaṇṭāhvayayoḥ kaṇṭāhvayeṣu

Compound kaṇṭāhvaya -

Adverb -kaṇṭāhvayam -kaṇṭāhvayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria