Declension table of ?kaṇḍūyana

Deva

NeuterSingularDualPlural
Nominativekaṇḍūyanam kaṇḍūyane kaṇḍūyanāni
Vocativekaṇḍūyana kaṇḍūyane kaṇḍūyanāni
Accusativekaṇḍūyanam kaṇḍūyane kaṇḍūyanāni
Instrumentalkaṇḍūyanena kaṇḍūyanābhyām kaṇḍūyanaiḥ
Dativekaṇḍūyanāya kaṇḍūyanābhyām kaṇḍūyanebhyaḥ
Ablativekaṇḍūyanāt kaṇḍūyanābhyām kaṇḍūyanebhyaḥ
Genitivekaṇḍūyanasya kaṇḍūyanayoḥ kaṇḍūyanānām
Locativekaṇḍūyane kaṇḍūyanayoḥ kaṇḍūyaneṣu

Compound kaṇḍūyana -

Adverb -kaṇḍūyanam -kaṇḍūyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria