Declension table of ?kaṇḍūra

Deva

MasculineSingularDualPlural
Nominativekaṇḍūraḥ kaṇḍūrau kaṇḍūrāḥ
Vocativekaṇḍūra kaṇḍūrau kaṇḍūrāḥ
Accusativekaṇḍūram kaṇḍūrau kaṇḍūrān
Instrumentalkaṇḍūreṇa kaṇḍūrābhyām kaṇḍūraiḥ kaṇḍūrebhiḥ
Dativekaṇḍūrāya kaṇḍūrābhyām kaṇḍūrebhyaḥ
Ablativekaṇḍūrāt kaṇḍūrābhyām kaṇḍūrebhyaḥ
Genitivekaṇḍūrasya kaṇḍūrayoḥ kaṇḍūrāṇām
Locativekaṇḍūre kaṇḍūrayoḥ kaṇḍūreṣu

Compound kaṇḍūra -

Adverb -kaṇḍūram -kaṇḍūrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria