Declension table of ?kaṇḍūmakā

Deva

FeminineSingularDualPlural
Nominativekaṇḍūmakā kaṇḍūmake kaṇḍūmakāḥ
Vocativekaṇḍūmake kaṇḍūmake kaṇḍūmakāḥ
Accusativekaṇḍūmakām kaṇḍūmake kaṇḍūmakāḥ
Instrumentalkaṇḍūmakayā kaṇḍūmakābhyām kaṇḍūmakābhiḥ
Dativekaṇḍūmakāyai kaṇḍūmakābhyām kaṇḍūmakābhyaḥ
Ablativekaṇḍūmakāyāḥ kaṇḍūmakābhyām kaṇḍūmakābhyaḥ
Genitivekaṇḍūmakāyāḥ kaṇḍūmakayoḥ kaṇḍūmakānām
Locativekaṇḍūmakāyām kaṇḍūmakayoḥ kaṇḍūmakāsu

Adverb -kaṇḍūmakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria