Declension table of ?kaṇḍūjuṣ

Deva

MasculineSingularDualPlural
Nominativekaṇḍūjuṭ kaṇḍūjuṣau kaṇḍūjuṣaḥ
Vocativekaṇḍūjuṭ kaṇḍūjuṣau kaṇḍūjuṣaḥ
Accusativekaṇḍūjuṣam kaṇḍūjuṣau kaṇḍūjuṣaḥ
Instrumentalkaṇḍūjuṣā kaṇḍūjuḍbhyām kaṇḍūjuḍbhiḥ
Dativekaṇḍūjuṣe kaṇḍūjuḍbhyām kaṇḍūjuḍbhyaḥ
Ablativekaṇḍūjuṣaḥ kaṇḍūjuḍbhyām kaṇḍūjuḍbhyaḥ
Genitivekaṇḍūjuṣaḥ kaṇḍūjuṣoḥ kaṇḍūjuṣām
Locativekaṇḍūjuṣi kaṇḍūjuṣoḥ kaṇḍūjuṭsu

Compound kaṇḍūjuṭ -

Adverb -kaṇḍūjuṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria