Declension table of ?kaṇḍūghna

Deva

MasculineSingularDualPlural
Nominativekaṇḍūghnaḥ kaṇḍūghnau kaṇḍūghnāḥ
Vocativekaṇḍūghna kaṇḍūghnau kaṇḍūghnāḥ
Accusativekaṇḍūghnam kaṇḍūghnau kaṇḍūghnān
Instrumentalkaṇḍūghnena kaṇḍūghnābhyām kaṇḍūghnaiḥ kaṇḍūghnebhiḥ
Dativekaṇḍūghnāya kaṇḍūghnābhyām kaṇḍūghnebhyaḥ
Ablativekaṇḍūghnāt kaṇḍūghnābhyām kaṇḍūghnebhyaḥ
Genitivekaṇḍūghnasya kaṇḍūghnayoḥ kaṇḍūghnānām
Locativekaṇḍūghne kaṇḍūghnayoḥ kaṇḍūghneṣu

Compound kaṇḍūghna -

Adverb -kaṇḍūghnam -kaṇḍūghnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria